नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

गिरिमानन्द सुत्त

जब गिरिमानन्द भंते गंभीर रूप से बीमार पड़े, तो आनंद थेर ने भगवान बुद्ध से उनके लिए उपदेश देने का अनुरोध किया। तब भगवान ने दस संज्ञाओं का उपदेश दिया, जिसे सुनकर गिरिमानन्द थेर शीघ्र स्वस्थ हो गए। यह सुत्त शरीर की नश्वरता को समझकर चित्त को निर्लेप, संतुलित और निर्मल बनाने में सहायक है। इसलिए इसका पाठ विशेष रूप से रोग शमन, मानसिक शुद्धि और धम्म के प्रति गहरी दृष्टि विकसित करने के लिए किया जाता है।

📢 गिरिमानन्द सुत्तपाठ

Sutra

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स।
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स।
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स।

एवं मे सुतं‌ — एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा गिरिमानन्दो आबाधिको होति दुक्खितो बाळ्हगिलानो। अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङकमि; उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच —

“आयस्मा, भन्ते, गिरिमानन्दो आबाधिको होति दुक्खितो बाळ्हगिलानो । साधु, भन्ते, भगवा येनायस्मा गिरिमानन्दो तेनुपसङकमतु अनुकम्पं उपादाया”ति।

“सचे खो त्वं, आनन्द, गिरिमानन्दस्स भिक्खुनो दस सञ्ञा भासेय्यासि, ठानं खो पनेतं विज्जति यं गिरिमानन्दस्स भिक्खुनो दस सञ्ञा सुत्वा सो आबाधो ठानसो पटिप्पस्सम्भेय्य।

कतमा दस? अनिच्चसञ्ञा, अनत्तसञ्ञा, असुभसञ्ञा, आदीनवसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञा, सब्बलोके अनभिरतसञ्ञा, सब्बसङखारेसु अनिच्छासञ्ञा, आनापानस्सति।

कतमा चानन्द, अनिच्चसञ्ञा?

इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘रूपं अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङखारा अनिच्चा, विञ्ञाणं अनिच्च’न्ति। इति इमेसु पञ्चसु उपादानक्खन्धेसु अनिच्चानुपस्सी विहरति। अयं वुच्चतानन्द, अनिच्चसञ्ञा।

कतमा चानन्द, अनत्तसञ्ञा?

इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘चक्खु अनत्ता, रूपा अनत्ता, सोतं अनत्ता, सद्दा अनत्ता, घानं अनत्ता, गन्धा अनत्ता, जिव्हा अनत्ता, रसा अनत्ता, काया अनत्ता, फोट्ठब्बा अनत्ता, मनो अनत्ता, धम्मा अनत्ता’ति। इति इमेसु छसु अज्झत्तिकबाहिरेसु आयतनेसु अनत्तानुपस्सी विहरति। अयं वुच्चतानन्द, अनत्तसञ्ञा।

कतमा चानन्द, असुभसञ्ञा?

इधानन्द, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानाप्पकारस्स असुचिनो पच्चवेक्खति – ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङघाणिका लसिका मुत्त’न्ति। इति इमस्मिं काये असुभानुपस्सी विहरति। अयं वुच्चतानन्द, असुभसञ्ञा।

कतमा चानन्द, आदीनवसञ्ञा?

इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘बहुदुक्खो खो अयं कायो बहुादीनवो? इति इमस्मिं काये विविधा आबाधा उप्पज्जन्ति, सेय्यथिदं – चक्खुरोगो सोतरोगो घानरोगो जिव्हारोगो कायरोगो सीसरोगो कण्णरोगो मुखरोगो दन्तरोगो ओट्ठरोगो कासो सासो पिनासो डाहो जरो कुच्छिरोगो मुच्छा पक्खन्दिका सूला विसूचिका कुट्ठं गण्डो किलासो सोसो अपमारो दद्दु कण्डु कच्छु नखसा वितच्छिका लोहितं पित्तं मधुमेहो अंसा पिळका भगन्दला पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना आबाधा वातसमुट्ठाना आबाधा सन्निपातिका आबाधा उतुपरिणामजा आबाधा विसमपरिहारजा आबाधा ओपक्कमिका आबाधा कम्मविपाकजा आबाधा सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो’ति। इति इमस्मिं काये आदीनवानुपस्सी विहरति। अयं वुच्चतानन्द, आदीनवसञ्ञा।

कतमा चानन्द, पहानसञ्ञा?

इधानन्द, भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति। उप्पन्नं ब्यापादवितक्कं नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति। उप्पन्नं विहिंसावितक्कं नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति। उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति। अयं वुच्चतानन्द, पहानसञ्ञा।

कतमा चानन्द, विरागसञ्ञा?

इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङखारसमथो सब्बूपधिप्पटिनिस्सग्गो तण्हाक्खयो विरागो निब्बान’न्ति। अयं वुच्चतानन्द, विरागसञ्ञा।

कतमा चानन्द, निरोधसञ्ञा?

इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङखारसमथो सब्बूपधिप्पटिनिस्सग्गो तण्हाक्खयो निरोधो निब्बान’न्ति। अयं वुच्चतानन्द, निरोधसञ्ञा।

कतमा चानन्द, सब्बलोके अनभिरतसञ्ञा?

इधानन्द, भिक्खु ये लोके उपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहन्तो विहरति अनुपादियन्तो। अयं वुच्चतानन्द, सब्बलोके अनभिरतसञ्ञा।

कतमा चानन्द, सब्बसङखारेसु अनिच्छासञ्ञा?

इधानन्द, भिक्खु सब्बसङखारेसु अट्टीयति हरायति जिगुच्छति। अयं वुच्चतानन्द, सब्बसङखारेसु अनिच्छासञ्ञा।

कतमा चानन्द, आनापानस्सति?

इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङकं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति सतोव पस्ससति।

दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति। दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति। रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति। रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति। ‘सब्बकायपटिसंवेदी अस्ससिस्सामी’ति सिक्खति। ‘सब्बकायपटिसंवेदी पस्ससिस्सामी’ति सिक्खति। ‘पस्सम्भयं कायसङखारं अस्ससिस्सामी’ति सिक्खति। ‘पस्सम्भयं कायसङखारं पस्ससिस्सामी’ति सिक्खति।

‘पीतिपटिसंवेदी अस्ससिस्सामी’ति सिक्खति। ‘पीतिपटिसंवेदी पस्ससिस्सामी’ति सिक्खति। ‘सुखपटिसंवेदी अस्ससिस्सामी’ति सिक्खति। ‘सुखपटिसंवेदी पस्ससिस्सामी’ति सिक्खति। ‘चित्तसङखारपटिसंवेदी अस्ससिस्सामी’ति सिक्खति। ‘चित्तसङखारपटिसंवेदी पस्ससिस्सामी’ति सिक्खति। ‘पस्सम्भयं चित्तसङखारं अस्ससिस्सामी’ति सिक्खति। ‘पस्सम्भयं चित्तसङखारं पस्ससिस्सामी’ति सिक्खति।

‘चित्तपटिसंवेदी अस्ससिस्सामी’ति सिक्खति। ‘चित्तपटिसंवेदी पस्ससिस्सामी’ति सिक्खति। ‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’ति सिक्खति। ‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’ति सिक्खति। ‘समादहं चित्तं अस्ससिस्सामी’ति सिक्खति। ‘समादहं चित्तं पस्ससिस्सामी’ति सिक्खति। ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति। ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति।

‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति। ‘अनिच्चानुपस्सी पस्ससिस्सामी’ति सिक्खति। ‘विरागानुपस्सी अस्ससिस्सामी’ति सिक्खति। ‘विरागानुपस्सी पस्ससिस्सामी’ति सिक्खति। ‘निरोधानुपस्सी अस्ससिस्सामी’ति सिक्खति। ‘निरोधानुपस्सी पस्ससिस्सामी’ति सिक्खति। ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति। ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। अयं वुच्चतानन्द, आनापानस्सति।

सचे खो त्वं, आनन्द, गिरिमानन्दस्स भिक्खुनो इमा दस सञ्ञा भासेय्यासि, ठानं खो पनेतं विज्जति यं गिरिमानन्दस्स भिक्खुनो इमा दस सञ्ञा सुत्वा सो आबाधो ठानसो पटिप्पस्सम्भेय्याति।”

अथ खो आयस्मा आनन्दो भगवतो सन्तिके इमा दस सञ्ञा उग्गहेत्वा येनायस्मा गिरिमानन्दो तेनुपसङकमि; उपसङकमित्वा आयस्मतो गिरिमानन्दस्स इमा दस सञ्ञा अभासि।

अथ खो आयस्मतो गिरिमानन्दस्स दस सञ्ञा सुत्वा सो आबाधो ठानसो पटिप्पस्सम्भि। वुट्ठहि चायस्मा गिरिमानन्दो तम्हा आबाधा। तथा पहीनो च पनायस्मतो गिरिमानन्दस्स सो आबाधो अहोसीति।


( सूत्र समाप्त )


( ऐच्छिक सत्यक्रिया और अनुमोदन:
एतेन सच्चवज्जेन सोत्थि ते होतु सब्बदा!
एतेन सच्चवज्जेन सब्ब दुक्खा, सब्ब भया,
सब्ब रोगा, सब्ब अन्तरायो, सब्ब उपद्दवा विनस्सतु!
एतेन सच्चवज्जेन होतु नो जयमङ्गलं! )

Hindi

उन भगवान अरहंत सम्यक-सम्बुद्ध को नमन है।
उन भगवान अरहंत सम्यक-सम्बुद्ध को नमन है।
उन भगवान अरहंत सम्यक-सम्बुद्ध को नमन है।

( सूत्र समाप्त )


( ऐच्छिक सत्यक्रिया और अनुमोदन:
इस सत्यवचन से सबका भला हो!
इस सत्यवचन से सभी दुःख, सभी ख़तरे,
सभी रोग, सभी बाधाएँ, सभी उपद्रव नष्ट हो!
इस सत्यवचन से सभी का जयमंगल हो! )


📋 सूची